HOME
Devanagari and Sandhi Trainer
FAQ
Help
About
Transliteration output:
Direction of translation:
IAST (Diacritics)
HK (ASCII)
Sanskrit to English
English to Sanskrit
Automatic
Some recent entries:
Sanskrit
Grammar
Transliteration
English
सञ्जायते
verb
saJjAyate
{
saMjan
}
pass
सञ्जायते
verb
saJjAyate
{
saMjan
}
arise
or
come
forth
from
सञ्जायते
verb
saJjAyate
{
saMjan
}
bring
forth
सञ्जायते
verb
saJjAyate
{
saMjan
}
take
place
सञ्जायते
verb
saJjAyate
{
saMjan
}
be
सञ्जायते
verb
saJjAyate
{
saMjan
}
come
into
existence
सञ्जायते
verb
saJjAyate
{
saMjan
}
be
born
from
सञ्जायते
verb
saJjAyate
{
saMjan
}
elapse
सञ्जायते
verb
saJjAyate
{
saMjan
}
be
born
or
produced
together
with
सञ्जायते
verb
saJjAyate
{
saMjan
}
happen
सञ्जायते
verb
saJjAyate
{
saMjan
}
appear
सञ्जायते
verb
saJjAyate
{
saMjan
}
become
सञ्जायते
verb 4 Atm
saJjAyate
{
sam-
jan
}
be
born
सञ्जायते
verb 4 Atm
saJjAyate
{
sam-
jan
}
arise
Monier-Williams
APTE
Sanskr. Heritage Site
Sandhi Engine
Hindi-English